1 0 Tag Archives: जैन स्तोत्र
post icon

भक्तामर स्तोत्र – श्लोक 6

भक्तामर स्तोत्र   श्लोक 6

अल्पश्रुतं श्रुतवतां परिहासधाम
त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् |
यत्कोकिलः किल मधौ मधुरं विरौति
तच्चारु – चूत – कलिका – निकरैकहेतुः ||5||

Continue reading “भक्तामर स्तोत्र – श्लोक 6” »

Leave a Comment
post icon
post icon

भक्तामर स्तोत्र – श्लोक 4

वक्तुं गुणान् गुणसमुद्र ! शशांककान्तान्
कस्ते क्षमः सुरगुरु-प्रतिमोऽपि बुद्धया ?
कल्पान्तकाल – पवनोद्धत – नक्रचक्रं
को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ||4||

Continue reading “भक्तामर स्तोत्र – श्लोक 4” »

Leave a Comment
post icon

भक्तामर स्तोत्र – श्लोक 3

बुद्धया विनाऽपि विबुधार्चित-पादपीठ!
स्तोतुं समुद्यत-मति-र्विगतत्रपोहम् |
बालं विहाय जल-संस्थितमिन्दुबिम्ब
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ||3||

Continue reading “भक्तामर स्तोत्र – श्लोक 3” »

Leave a Comment
Page 2 of 212