1 0 Archive | Bhaktamar Stotra RSS feed for this section
post icon

Bhaktamar Stotra – Shloka 5

Bhaktamar Stotra   Shloka 5

Sōhaṁ tathāpi tava bhaktivaśānmunīśa
Kartuṁ stavaṁ vigataśaktirapi pravr̥ttaḥ |
Prītyātmavīryamavicārya mr̥gō mr̥gēndraṁ
Nābhyēti kiṁ nijaśiśōḥ paripālanārtham? ||5||

Continue reading “Bhaktamar Stotra – Shloka 5” »

Leave a Comment
post icon

Bhaktamar Stotra – Shloka 1

Bhaktāmara-praṇata-mauli-maṇi-prabhāṇā-
Mudyōtakaṁ dalita-pāpa-tamō-vitānam |
Samyak praṇamya jinapādayugaṁ yugādā -
Vālambanaṁ bhavajalē patatāṁ janānām || 1 ||

Continue reading “Bhaktamar Stotra – Shloka 1” »

Leave a Comment
post icon

Bhaktamar Stotra – Shloka 6

Bhaktamar Stotra   Shloka 6

Alpaśrutam śrutavatām parihāsadhāma
Tvadbhaktirēva mukharīkurutē balānmām |
Yatkōkilah kila madhau madhuram virauti
Taccāru – cūta – kalikā – nikaraikahētuh ||6||

Continue reading “Bhaktamar Stotra – Shloka 6” »

Leave a Comment
post icon

Bhaktamar Stotra – Shloka 2

Bhaktamar Stotra   Shloka 2

Yaḥ sanstutaḥ sakala-vāṅmaya-tattvabōdhā-
Dudbhūta-bud’dhi paṭubhiḥ suralōka-nāthaiḥ |
Stōtrairjagat tritaya-citta-harairudārai-
Stōṣyē kilāhamapi taṁ prathamaṁ jinēndram ||2||

Continue reading “Bhaktamar Stotra – Shloka 2” »

Leave a Comment
post icon

Bhaktamar Stotra – Shloka 4

Bhaktamar Stotra   Shloka 4

Vaktuṁ guṇān guṇasamudra! Śaśāṅkakāntān
Kastē kṣamaḥ suraguru – pratimōpi bud’dhayā ?
Kalpāntakāla – pavanōd’dhata – nakracakraṁ
Kō vā tarītumalamambunidhiṁ bhujābhyām ? ||4||

Continue reading “Bhaktamar Stotra – Shloka 4” »

Leave a Comment
post icon

Bhaktamar Stotra – Shloka 3

Bud’dhyā vināpi vibudhārcita – pādapīṭha!
Stōtuṁ samudyata – mati – rvigatatrapōham |
Bālaṁ vihāya jala – sansthitamindubimba
Man’yaḥ ka icchati janaḥ sahasā grahītum ||3||

Continue reading “Bhaktamar Stotra – Shloka 3” »

Leave a Comment
post icon

Bhaktamar Stotra – A Divine Composition

Bhaktamar Stotra is a divine and miraculously effective Panegyric. The devoted author, Acharya Mantunga Suriji experiences close proximity with the divine goal. The flow and force of this incessant stream of devotion is for the first Tirthankara Adinath. Each and every word of Bhaktamar Stotra reveals his enlightening devotion and infinite faith in the Lord. Continue reading “Bhaktamar Stotra – A Divine Composition” »

Leave a Comment