post icon

Prītama māharō rē

Listen to Prītama māharō rē

Śrī R̥ṣabhadēva Jina Stavan
Rāga: Māru – ”karama parīkṣā karaṇa kumāra cālyō…” Ē dēśī

R̥ṣabha jinēsara prītama māharō rē,
ōra na cāhuṁ rē kanta;
Rījhyō sāhiba saṅga na pariharē rē,
bhāṅgē sādi ananta.

…R̥ṣabha.1

Prīta sagā’ī rē jagamāṁ sahu karē rē,
prīta sagā’ī na kōya;
Prīta sagā’ī rē nirupādhika kahī rē,
sōpādhika dhana khōya.

…R̥ṣabha.2

Kō’ī kanta kāraṇa kāṣṭha bhakṣaṇa karē rē,
milasyuṁ kantanē dhāya;
Ē mēlō navi kahiyē sambhavē rē,
mēlō ṭhāma na ṭhāya.

…R̥ṣabha.3

Kō’i pati ran̄jaṇa ati ghaṇō tapa karē rē,
patiran̄jaṇa tanuṁ tāpa;
Ē patiran̄jaṇa mēṁ navi citta dharyō rē,
ran̄jaṇa dhātu milāpa.

…R̥ṣabha.4

Kō’ī kahē līlā rē alakha alakha taṇī rē,
lakhapūrē mana āsa;
Dōṣa rahitanē līlā navi ghaṭē rē,
līlā dōṣa vilāsa.

…R̥ṣabha.5

Citta prasannē rē pūjana phaḷa kahyuṁ rē,
pūjā akhaṇḍita ēha;
Kapaṭa rahita tha’ī ātama arapaṇā rē,
‘ānandaghana’ pada rēha.

…R̥ṣabha.6

Did you like it? Share the knowledge:

Advertisement


Text Resizer
  • A A A
  • Related Posts

    No comments yet.

    Leave a comment

    Leave a Reply

    Connect with Facebook

    OR