post icon

Jāga tuṁ jāga tuṁ ātamā māharā

Listen to Jāga tuṁ jāga tuṁ ātamā māharā

Śrī Rishabdev (Adinath) Jina Stavan
Rāga: Prabhātīyu

Jāga tuṁ jāga tuṁ ātamā māharā,
Bhagavanta bhēṭī’ē sukhakārī;
Śētrun̄jāmaṇḍana marūdēvānandana,
Ādijina vandi’ē citta dhārī.

…Jāga.1

Pān̄casē dhanuṣyanī, ratnamaya jāṇī’ē,
Bharatarāyē pratimā bharāvī;
Du:Ṣamākāḷa vicārī paścima diśi,
Mahāgiri kandarāmāṁ vasāvī.

…Jāga.2

Pān̄casō dhanuṣyanī śōbhanā mūrati,
Jē bhavi puṇyathī darśa pāvē;
Bahubhavasan̄cita pāpanā ōghanē,
Ṭāḷī trījē bhavē sid’dhi jāvē.

…Jāga.3

Indriyavaśa karī citta nirmaladharī,
Vidhi sahita nābhinandana pūjījē;
Bhāvanā bhāviyē cittamāṁ lāvīyē,
Duhō manujabhava saṅgala kījē.

…Jāga.4

Pradakṣiṇā dē’i pāgē caḍhī vandī’ē,
Caitya girirāja śētrun̄jā kērā;
Vijaya jinēndrasūri payakamala sēvatā,
Amara kahē bhāṅgī’ē bhavanā ṅgērā.

…Jāga.5

This Article is taken from
Did you like it? Share the knowledge:

Advertisement

No comments yet.

Leave a comment

Leave a Reply

Connect with Facebook

OR