post icon

Manamēṁ hī vairāgī

Listen to Manamēṁ hī vairāgī

Rāga: Pahēlē dina bahu ādara āṇī āśāvarī
Bhāva: Sansāranā sukha bhōga vaccē cakravatū bharata mahārājānī vairāgya sādhanā

Manamēṁ hī vairāgī, bharatajī;
manamēṁ hī vairāgī;
Sahasa batrīśa muguṭa bandha rājā,
sēvā karē vaḍa bhāgī.
Cōsaṭha sahasa antē’urī jākē,
Tōhī na huvā anurāgī.
Bharata manamēṁ hī vairāgī

…1

Lākha cōrāśī turaṅgama jākē,
channuṁ krōḍa hē pāgī;
Lākha cōrāśī gajaratha sōhīyē,
suratā dharmaśuṁ lāgī.

…2

Cāra krōḍa maṇa anna nica sījhē,
luṇa daśalākha maṇa lāgī;
Tina kōḍa gōkūḷa ghara dūjhē,
ēka krōḍa haḷa sāgī

…3

Sahasa batrīśa dēśa vaḍabhāgī,
bhayē sarvakē tyāgī;
Channuṁ krōḍa gāmakē adhipati,
tō hi na huvā sarāgī

…4

Nava nidhi ratana cōgaḍa bājē;
mana cintā saba bhāgī;
Kanaka kīrti muni pada vandata hai,
dējyō mutakta mēṁ māgī.

…5

This Article is taken from
Did you like it? Share the knowledge:

Advertisement


Text Resizer
  • A A A
  • Related Posts

    No comments yet.

    Leave a comment

    Leave a Reply

    Connect with Facebook

    OR